홈 > 번역의 도구 > 빠알리 공부 (2.초급과정) > 교재

빠알리 공부 (2.초급과정)

연속체와 부정사 연습

0 651 2017.09.01 21:11

연속체와 부정사 연습

 
맛지마 1171 
 
Atha khvāhaṃ bhikkhave anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū tenupasaṅkamiṃ. Addasāsuṃ kho maṃ bhikkhave pañcavaggiyā bhikkhū dūratova āgacchantaṃ. Disvāna aññamaññaṃ saṇṭhapesuṃ: " ayaṃ kho āvuso samaṇo gotamo āgacchati bāhuliko padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo nāssa pattacīvaraṃ paṭiggahetabbaṃ. Api ca kho āsanaṃ ṭhapetabbaṃ sace ākaṅkhissati nisīdissatī 'ti yathā yathā kho ahaṃ bhikkhave upasaṅkamāmi, tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ.
 
Appekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ. Appekacce āsanaṃ paññāpesuṃ. Appekacca pādodakaṃ upaṭṭhapesuṃ. Api ca kho maṃ nāmena ca āvusovādena ca samudācaranti.
 
 
 
맛찌마 1510
 
Evaṃ pasanno ahaṃ bhoto gotamassa, pahotime bhavaṃ gotamo tathā dhammaṃ desetuṃ, yathāhaṃ ārogyaṃ jāneyyaṃ, nibbānaṃ passeyyan’ ti.
 
존자 고따마여, 저는 존자 고따마께서는 제가 질병 없음을 알고 열반을 볼 수 있는 그러한 방식으로 제게 법을 드러내 주실 것이다.”라고 믿습니다.

Comments