홈 > 번역의 도구 > 빠알리 공부 (4.연속과정)

빠알리 공부 (4.연속과정)

alaṃ - tiṭṭha : 되었다. - 멈춰라! ㅡ tiṭṭhati

0 398 2018.06.28 23:30

alaṃ, subhadda, tiṭṭhatetaṃ ‘sabbete sakāya paṭiññāya abbhaññiṃsu, sabbeva na abbhaññiṃsu, udāhu ekacce abbhaññiṃsu, ekacce na abbhaññiṃsū’ti. dhammaṃ te, subhadda, desessāmi; taṃ suṇāhi sādhukaṃ manasikarohi, bhāsissāmī”ti.

 

 되었다, 수밧다여. 그것을 멈춰라!

 

tiṭṭhati: Active present, 1st conjugation

stands; stays; abides; lasts; remains. (comparative tiṭṭhatu has the meaning; leave it alone or let it be so). (ṭhā + a; ṭhā is changed to tiṭṭha)

 

Present

person

s.

pl.

3rd

tiṭṭhati

tiṭṭhanti

2nd

tiṭṭhasi

tiṭṭhatha

1st

tiṭṭhāmi

tiṭṭhāma

 

Imperative

person

s.

pl.

3rd

tiṭṭhatu

tiṭṭhantu

2nd

tiṭṭha

tiṭṭhatha

1st

tiṭṭhāmi

tiṭṭhāma

 

Optative

person

s.

pl.

3rd

tiṭṭhe, tiṭṭheyya

tiṭṭheyyuṃ

2nd

tiṭṭheyyāsi

tiṭṭheyyātha

1st

tiṭṭheyyaṃ, tiṭṭheyyāmi

tiṭṭheyyāma

 

Comments