홈 > 교리공부 > 삶의 메카니즘

삶의 메카니즘

안(眼)-이(耳)-비(鼻)-설(舌)-신(身)-의(意) & 색(色)-성(聲)-향(香)-미(味)-촉(觸)-법(法)

[참고] 합송경(D33) 여섯으로 구성된 법에서는 안()-()-()-()-()-()로 배분되어 색()-()-()-()-()-()의 세상을 만나는 삶의 전개를 여덟 과정으로 설명하고 있습니다.

 

“cha ajjhattikāni āyatanāni cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ.

 

육내입처(六內入處) 안처(眼處), 이처(耳處), 비처(鼻處), 설처(舌處), 신처(身處), 의처(意處)

 

“cha bāhirāni āyatanāni rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, dhammāyatanaṃ.

 

육외입처(六外入處) 색처(色處), 성처(聲處), 향처(), 미처(), 촉처(觸處), 법처(法處)

 

“cha viññāṇakāyā cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ.

 

여섯 식()의 무리 안식(眼識), 이식(耳識), 비식(鼻識), 설식(舌識), 신식(身識), 의식(意識)

 

“cha phassakāyā cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso.

 

여섯 촉()의 무리 안촉(眼觸), 이촉(耳觸), 비촉(鼻觸), 설촉(舌觸), 신촉(身觸), 의촉(意觸)

 

“cha vedanākāyā cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.

 

여섯 수()의 무리 안촉생수(眼觸生受), 이촉생수(耳觸生受), 비촉생수(鼻觸生受), 설촉생수(舌觸生受), 신촉생수(身觸生受), 의촉생수(意觸生受)

 

“cha saññākāyā rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā.

 

어샷 상()의 무리 색상(色想), 성상(聲想), 향상(香想), 미상(味相), 촉상(觸相), 법상(法想)

 

“cha sañcetanākāyā rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā, phoṭṭhabbasañcetanā, dhammasañcetanā.

 

여섯 사()의 무리 색사(色思), 성사(聲思), 향사(香思), 미사(味思), 촉사(觸思), 법사(法思)

 

“cha taṇhākāyā rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.

 

여섯 애()의 무리 색애(色愛), 성애(聲愛), 향애(香愛), 미애(味愛), 촉애(觸愛), 법애(法愛)

 

Comments