홈 > 교리공부 > 팔정도

팔정도

무상(無常)의 게송

0 677 2017.08.05 21:58

무상(無常)의 게송 

 

“aniccā vata saṅkhārā, uppādavayadhammino.

uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho”ti. 

 

참으로 행()은 무상(無常)하니, 일어나고 사라지는 법이다.

일어나는 동안에 소멸하나니, 그것의 가라앉음이 락()이다. 

 

제행무상(諸行無常) 시생멸법(是生滅法)

생멸멸이(生滅滅已) 적멸위락(寂滅爲樂)


  

mahāparinibbānasuttaṃ, parinibbutakathā (DN 16.37) 

mahāsudassanasuttaṃ, brahmalokūpagamaṃ (DN 17.15) 

nandanasuttaṃ (SN 1.11) [aniccā sabbasaṅkhārā] 

parinibbānasuttaṃ (SN 6.15) 

anuruddhasuttaṃ (SN 9.6) [aniccā sabbasaṅkhārā] 

vepullapabbatasuttaṃ (SN 15.20)

Comments