홈 > 번역의 도구 > 용어정의

용어정의

3. paṭhamamigajālasuttaṃ (SN 35.46)[미가잘라 경1(S35:63)] ㅡ 동반자와 함께 머무는 자 &…

0 440 2017.10.20 14:35

3. paṭhamamigajālasuttaṃ (SN 35.46)[미가잘라 경1(S35:63)]

 

“santi kho, migajāla, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. nandiyā sati sārāgo hoti; sārāge sati saṃyogo hoti. nandisaṃyojanasaṃyutto kho, migajāla, bhikkhu sadutiyavihārīti vuccati. santi ... pe ... santi kho, migajāla, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjatinandī. nandiyā sati sārāgo hoti; sārāge sati saṃyogo hoti. nandisaṃyojanasaṃyutto kho, migajāla, bhikkhu sadutiyavihārīti vuccati. evaṃvihārī ca, migajāla, bhikkhu kiñcāpi araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni; atha kho sadutiyavihārīti vuccati. taṃ kissa hetu? taṇhā hissa dutiyā, sāssa appahīnā. tasmā sadutiyavihārī”ti vuccati.

 

"미가잘라여, 원하고 좋아하고 마음에 들고 사랑스럽고 소유적 사유를 수반하며 매혹적인 안()으로 인식되는 색()들이 있다. 만약 비구가 그것을 즐기고 환영하고 묶여 있다. 그에게 그것을 즐기고 환영하고 묶여 있을 때 난디가 생긴다. 즐김이 있을 때 탐닉이 있고, 탐닉이 있을 때 속박이 있다. 미가잘라여, 이처럼 즐김의 족쇄에 묶여 있는 비구를 동반자와 함께 머무는 자라 부른다. [육내입처(六內入處)와 육외입처(六外入處)에 반복] 미가잘라여, 이와 같이 머무는 비구는 비록 그가 조용하고 소리가 없고 한적하고 사람들로부터 멀고 혼자 앉기에 좋은 외딴 처소인 숲이나 밀림의 외딴 거처에 머물더라도 동반자와 함께 머무는 자라 불린다. 그것은 무슨 이유인가? 갈애가 바로 그의 동반자이고 그는 그것을 버리지 못했기 때문이다. 그래서 동반자와 함께 머무는 자라 불린다."

 

“santi ca kho, migajāla, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati. nandiyā asati sārāgo na hoti; sārāge asati saṃyogo na hoti. nandisaṃyojanavisaṃyutto kho, migajāla, bhikkhu ekavihārīti vuccati ... pe ... santi ca kho, migajāla, jivhāviññeyyā rasā ... pe ... santi ca kho, migajāla, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati. nandiyā asati sārāgo na hoti; sārāge asati saṃyogo na hoti. nandisaṃyojanavippayutto kho, migajāla, bhikkhu ekavihārīti vuccati. evaṃvihārī ca, migajāla, bhikkhu kiñcāpi gāmante viharati ākiṇṇo bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. atha kho ekavihārīti vuccati. taṃ kissa hetu? taṇhā hissa dutiyā, sāssa pahīnā. tasmā ekavihārīti vuccatī”ti.

 

"미가잘라여, 원하고 좋아하고 마음에 들고 사랑스럽고 소유적 사유를 수반하며 매혹적인 안()으로 인식되는 색()들이 있다. 만약 비구가 그것을 즐기지 않고 환영하지 않고 묶여 있지 않다. 그에게 그것을 즐기지 않고 환영하지 않고 묶여 있지 않을 때 난디가 소멸한다. 즐김이 없을 때 탐닉이 없고, 탐닉이 없을 때 속박이 없다. 미가잘라여, 이처럼 즐김의 족쇄에 묶여 있지 않은 비구를 홀로 머무는 자라 부른다. [육내입처(六內入處)와 육외입처(六外入處)에 반복] 미가잘라여, 이와 같이 머무는 비구는 비록 그가 비구들과 비구니들과 남신자들과 여신자들과 왕들과 왕의 대신들과 외도들과 외도의 제자들과 섞여서 마을의 안에 머물더라도 홀로 머무는 자라 불린다. 그것은 무슨 이유인가? 갈애가 바로 그의 동반자이고 그는 그것을 버렸기 때문이다. 그래서 홀로 머무는 자라 불린다.”

Comments