홈 > 번역의 도구 > 정형화된 문장

정형화된 문장

육신통 - 3)신족통 iddhividhañāṇaṃ [신통(神通)의 앎]

0 394 2018.04.23 10:01
so anekavihitaṃ iddhividhaṃ paccanubhoti — ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṃ tirobhāvaṃ tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. pathaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. udakepi abhijjamāne gacchati seyyathāpi pathaviyā. ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati. yāva brahmalokāpi kāyena vasaṃ vatteti.

 

 

그는 여러 가지 종류의 신통을 실행합니다ㅡ 하나였다가 여럿이 되기도 하고여럿이었다가 하나가 되기도 합니다드러내기도 하고 숨기도 하고분말과 성벽과 산을 가로지르기를 허공에서처럼 닿지 않고 갑니다땅에서도 물에서처럼 떠오르고 들어갑니다물에서도 땅에서처럼 빠지지 않고 갑니다허공에서도 가부좌하고 날개달린 새처럼 갑니다이렇게 강력하고 웅장한 저 달과 해를 손으로 닿아 쓰다듬습니다범천의 세상까지도 몸으로 나아갑니다.

Comments