홈 > 번역의 도구 > 결집본과 PTS본의 차이

결집본과 PTS본의 차이

goliyānisuttaṃ (MN 69-골리야니 경) - 두 문단이 한 문단으로 됨.

0 296 2021.03.07 21:09
2. bhikkhuvaggo, 9. goliyānisuttaṃ (MN 69-골리야니 경)
 
[6차 결집본]
 
“āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ — ‘iti there ca bhikkhū nānupakhajja nisīdissāmi nave ca bhikkhū na āsanena paṭibāhissāmī’ti. sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto na āsanakusalo hoti, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena, yo ayamāyasmā āsanakusalo na hotī’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ.

“āraññikenāvuso, bhikkhunā saṅghagatena saṅghe viharantena ābhisamācārikopi dhammo jānitabbo. sace, āvuso, āraññiko bhikkhu saṅghagato saṅghe viharanto ābhisamācārikampi dhammaṃ na jānāti, tassa bhavanti vattāro. ‘kiṃ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā ābhisamācārikampi dhammaṃ na jānātī’ti — tassa bhavanti vattāro. tasmā āraññikena bhikkhunā saṅghagatena saṅghe viharantena ābhisamācārikopi dhammo jānitabbo.
 
[PTS]
 
Āraññakena h'āvuso bhikkhunā Saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ 'Iti there ca bhikkhū nānupakhajja nisīdissāmi.|| ||
 
Nave ca bhikkhū na āsanena paṭibāhissāmī' ti.|| ||
 
Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto na āsanakusalo hoti.|| ||
 
Tassa bhavanti vattāro:|| ||
 
Kim pan'imass'āyasmat āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā ābhisamā-cārikampi dhammaṃ na jānātī'tissa bhavanti vattāro.|| ||
 
Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ.|| ||
 

Comments