홈 > 번역의 도구 > 결집본과 PTS본의 차이

결집본과 PTS본의 차이

upālisuttaṃ (AN 10.99-우빨리 경)

[본 차이] upālisuttaṃ (AN 10.99-우빨리 경)

 

6차 결집본

 

“puna caparaṃ, upāli, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati; paññāya cassa disvā āsavā parikkhīṇā honti. taṃ kiṃ maññasi, upāli, ‘nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā’”ti? “evaṃ, bhante”.

 

“imampi kho, upāli, mama sāvakā attani dhammaṃ sampassamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, anuppattasadatthā ca viharanti. iṅgha tvaṃ, upāli, saṅghe viharāhi. saṅghe te viharato phāsu bhavissatī”ti.

 

PTS

 

Puna ca paraɱ Upāli bhikkhu||
sabbaso n'eva-saññā-nāsaññāyatanaɱ samatikkamma||
saññāvedayitanirodhaɱ upasampajja viharati.|| ||
Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||
Taɱ kiɱ maññasi Upāli?|| ||
Nanvāyaɱ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā ti?|| ||
Evaɱ bhante.|| ||
Imam pi kho Upāli mama sāvakā attani dhammaɱ sampassamānā araññe vanapatthāni pantāni senāsanāni paṭisevanti||
no ca kho tāva anuppattasadatthā viharanti.|| ||
Iŋgha tvaɱ Upāli,||
saŋghe viharāhi,||
saŋghe te viharato phāsu bhavissatī ti.|| ||

Comments